Declension table of ?samutsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesamutsṛṣṭam samutsṛṣṭe samutsṛṣṭāni
Vocativesamutsṛṣṭa samutsṛṣṭe samutsṛṣṭāni
Accusativesamutsṛṣṭam samutsṛṣṭe samutsṛṣṭāni
Instrumentalsamutsṛṣṭena samutsṛṣṭābhyām samutsṛṣṭaiḥ
Dativesamutsṛṣṭāya samutsṛṣṭābhyām samutsṛṣṭebhyaḥ
Ablativesamutsṛṣṭāt samutsṛṣṭābhyām samutsṛṣṭebhyaḥ
Genitivesamutsṛṣṭasya samutsṛṣṭayoḥ samutsṛṣṭānām
Locativesamutsṛṣṭe samutsṛṣṭayoḥ samutsṛṣṭeṣu

Compound samutsṛṣṭa -

Adverb -samutsṛṣṭam -samutsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria