सुबन्तावली ?समुत्कण्टकित

Roma

पुमान्एकद्विबहु
प्रथमासमुत्कण्टकितः समुत्कण्टकितौ समुत्कण्टकिताः
सम्बोधनम्समुत्कण्टकित समुत्कण्टकितौ समुत्कण्टकिताः
द्वितीयासमुत्कण्टकितम् समुत्कण्टकितौ समुत्कण्टकितान्
तृतीयासमुत्कण्टकितेन समुत्कण्टकिताभ्याम् समुत्कण्टकितैः समुत्कण्टकितेभिः
चतुर्थीसमुत्कण्टकिताय समुत्कण्टकिताभ्याम् समुत्कण्टकितेभ्यः
पञ्चमीसमुत्कण्टकितात् समुत्कण्टकिताभ्याम् समुत्कण्टकितेभ्यः
षष्ठीसमुत्कण्टकितस्य समुत्कण्टकितयोः समुत्कण्टकितानाम्
सप्तमीसमुत्कण्टकिते समुत्कण्टकितयोः समुत्कण्टकितेषु

समास समुत्कण्टकित

अव्यय ॰समुत्कण्टकितम् ॰समुत्कण्टकितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria