Declension table of samupasthita

Deva

MasculineSingularDualPlural
Nominativesamupasthitaḥ samupasthitau samupasthitāḥ
Vocativesamupasthita samupasthitau samupasthitāḥ
Accusativesamupasthitam samupasthitau samupasthitān
Instrumentalsamupasthitena samupasthitābhyām samupasthitaiḥ samupasthitebhiḥ
Dativesamupasthitāya samupasthitābhyām samupasthitebhyaḥ
Ablativesamupasthitāt samupasthitābhyām samupasthitebhyaḥ
Genitivesamupasthitasya samupasthitayoḥ samupasthitānām
Locativesamupasthite samupasthitayoḥ samupasthiteṣu

Compound samupasthita -

Adverb -samupasthitam -samupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria