Declension table of ?samupāgatā

Deva

FeminineSingularDualPlural
Nominativesamupāgatā samupāgate samupāgatāḥ
Vocativesamupāgate samupāgate samupāgatāḥ
Accusativesamupāgatām samupāgate samupāgatāḥ
Instrumentalsamupāgatayā samupāgatābhyām samupāgatābhiḥ
Dativesamupāgatāyai samupāgatābhyām samupāgatābhyaḥ
Ablativesamupāgatāyāḥ samupāgatābhyām samupāgatābhyaḥ
Genitivesamupāgatāyāḥ samupāgatayoḥ samupāgatānām
Locativesamupāgatāyām samupāgatayoḥ samupāgatāsu

Adverb -samupāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria