Declension table of ?samunnatā

Deva

FeminineSingularDualPlural
Nominativesamunnatā samunnate samunnatāḥ
Vocativesamunnate samunnate samunnatāḥ
Accusativesamunnatām samunnate samunnatāḥ
Instrumentalsamunnatayā samunnatābhyām samunnatābhiḥ
Dativesamunnatāyai samunnatābhyām samunnatābhyaḥ
Ablativesamunnatāyāḥ samunnatābhyām samunnatābhyaḥ
Genitivesamunnatāyāḥ samunnatayoḥ samunnatānām
Locativesamunnatāyām samunnatayoḥ samunnatāsu

Adverb -samunnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria