Declension table of ?samudyatā

Deva

FeminineSingularDualPlural
Nominativesamudyatā samudyate samudyatāḥ
Vocativesamudyate samudyate samudyatāḥ
Accusativesamudyatām samudyate samudyatāḥ
Instrumentalsamudyatayā samudyatābhyām samudyatābhiḥ
Dativesamudyatāyai samudyatābhyām samudyatābhyaḥ
Ablativesamudyatāyāḥ samudyatābhyām samudyatābhyaḥ
Genitivesamudyatāyāḥ samudyatayoḥ samudyatānām
Locativesamudyatāyām samudyatayoḥ samudyatāsu

Adverb -samudyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria