Declension table of ?samudritavatī

Deva

FeminineSingularDualPlural
Nominativesamudritavatī samudritavatyau samudritavatyaḥ
Vocativesamudritavati samudritavatyau samudritavatyaḥ
Accusativesamudritavatīm samudritavatyau samudritavatīḥ
Instrumentalsamudritavatyā samudritavatībhyām samudritavatībhiḥ
Dativesamudritavatyai samudritavatībhyām samudritavatībhyaḥ
Ablativesamudritavatyāḥ samudritavatībhyām samudritavatībhyaḥ
Genitivesamudritavatyāḥ samudritavatyoḥ samudritavatīnām
Locativesamudritavatyām samudritavatyoḥ samudritavatīṣu

Compound samudritavati - samudritavatī -

Adverb -samudritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria