Declension table of ?samudritavat

Deva

MasculineSingularDualPlural
Nominativesamudritavān samudritavantau samudritavantaḥ
Vocativesamudritavan samudritavantau samudritavantaḥ
Accusativesamudritavantam samudritavantau samudritavataḥ
Instrumentalsamudritavatā samudritavadbhyām samudritavadbhiḥ
Dativesamudritavate samudritavadbhyām samudritavadbhyaḥ
Ablativesamudritavataḥ samudritavadbhyām samudritavadbhyaḥ
Genitivesamudritavataḥ samudritavatoḥ samudritavatām
Locativesamudritavati samudritavatoḥ samudritavatsu

Compound samudritavat -

Adverb -samudritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria