Declension table of ?samudritā

Deva

FeminineSingularDualPlural
Nominativesamudritā samudrite samudritāḥ
Vocativesamudrite samudrite samudritāḥ
Accusativesamudritām samudrite samudritāḥ
Instrumentalsamudritayā samudritābhyām samudritābhiḥ
Dativesamudritāyai samudritābhyām samudritābhyaḥ
Ablativesamudritāyāḥ samudritābhyām samudritābhyaḥ
Genitivesamudritāyāḥ samudritayoḥ samudritānām
Locativesamudritāyām samudritayoḥ samudritāsu

Adverb -samudritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria