Declension table of ?samudravāsinī

Deva

FeminineSingularDualPlural
Nominativesamudravāsinī samudravāsinyau samudravāsinyaḥ
Vocativesamudravāsini samudravāsinyau samudravāsinyaḥ
Accusativesamudravāsinīm samudravāsinyau samudravāsinīḥ
Instrumentalsamudravāsinyā samudravāsinībhyām samudravāsinībhiḥ
Dativesamudravāsinyai samudravāsinībhyām samudravāsinībhyaḥ
Ablativesamudravāsinyāḥ samudravāsinībhyām samudravāsinībhyaḥ
Genitivesamudravāsinyāḥ samudravāsinyoḥ samudravāsinīnām
Locativesamudravāsinyām samudravāsinyoḥ samudravāsinīṣu

Compound samudravāsini - samudravāsinī -

Adverb -samudravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria