Declension table of ?samudravāsin

Deva

NeuterSingularDualPlural
Nominativesamudravāsi samudravāsinī samudravāsīni
Vocativesamudravāsin samudravāsi samudravāsinī samudravāsīni
Accusativesamudravāsi samudravāsinī samudravāsīni
Instrumentalsamudravāsinā samudravāsibhyām samudravāsibhiḥ
Dativesamudravāsine samudravāsibhyām samudravāsibhyaḥ
Ablativesamudravāsinaḥ samudravāsibhyām samudravāsibhyaḥ
Genitivesamudravāsinaḥ samudravāsinoḥ samudravāsinām
Locativesamudravāsini samudravāsinoḥ samudravāsiṣu

Compound samudravāsi -

Adverb -samudravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria