सुबन्तावली ?समुद्रनवनीत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमुद्रनवनीतम् समुद्रनवनीते समुद्रनवनीतानि
सम्बोधनम्समुद्रनवनीत समुद्रनवनीते समुद्रनवनीतानि
द्वितीयासमुद्रनवनीतम् समुद्रनवनीते समुद्रनवनीतानि
तृतीयासमुद्रनवनीतेन समुद्रनवनीताभ्याम् समुद्रनवनीतैः
चतुर्थीसमुद्रनवनीताय समुद्रनवनीताभ्याम् समुद्रनवनीतेभ्यः
पञ्चमीसमुद्रनवनीतात् समुद्रनवनीताभ्याम् समुद्रनवनीतेभ्यः
षष्ठीसमुद्रनवनीतस्य समुद्रनवनीतयोः समुद्रनवनीतानाम्
सप्तमीसमुद्रनवनीते समुद्रनवनीतयोः समुद्रनवनीतेषु

समास समुद्रनवनीत

अव्यय ॰समुद्रनवनीतम् ॰समुद्रनवनीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria