Declension table of ?samudrāyiṣyat

Deva

MasculineSingularDualPlural
Nominativesamudrāyiṣyan samudrāyiṣyantau samudrāyiṣyantaḥ
Vocativesamudrāyiṣyan samudrāyiṣyantau samudrāyiṣyantaḥ
Accusativesamudrāyiṣyantam samudrāyiṣyantau samudrāyiṣyataḥ
Instrumentalsamudrāyiṣyatā samudrāyiṣyadbhyām samudrāyiṣyadbhiḥ
Dativesamudrāyiṣyate samudrāyiṣyadbhyām samudrāyiṣyadbhyaḥ
Ablativesamudrāyiṣyataḥ samudrāyiṣyadbhyām samudrāyiṣyadbhyaḥ
Genitivesamudrāyiṣyataḥ samudrāyiṣyatoḥ samudrāyiṣyatām
Locativesamudrāyiṣyati samudrāyiṣyatoḥ samudrāyiṣyatsu

Compound samudrāyiṣyat -

Adverb -samudrāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria