Declension table of ?samudrāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesamudrāyiṣyantī samudrāyiṣyantyau samudrāyiṣyantyaḥ
Vocativesamudrāyiṣyanti samudrāyiṣyantyau samudrāyiṣyantyaḥ
Accusativesamudrāyiṣyantīm samudrāyiṣyantyau samudrāyiṣyantīḥ
Instrumentalsamudrāyiṣyantyā samudrāyiṣyantībhyām samudrāyiṣyantībhiḥ
Dativesamudrāyiṣyantyai samudrāyiṣyantībhyām samudrāyiṣyantībhyaḥ
Ablativesamudrāyiṣyantyāḥ samudrāyiṣyantībhyām samudrāyiṣyantībhyaḥ
Genitivesamudrāyiṣyantyāḥ samudrāyiṣyantyoḥ samudrāyiṣyantīnām
Locativesamudrāyiṣyantyām samudrāyiṣyantyoḥ samudrāyiṣyantīṣu

Compound samudrāyiṣyanti - samudrāyiṣyantī -

Adverb -samudrāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria