Declension table of ?samudrāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesamudrāyiṣyamāṇā samudrāyiṣyamāṇe samudrāyiṣyamāṇāḥ
Vocativesamudrāyiṣyamāṇe samudrāyiṣyamāṇe samudrāyiṣyamāṇāḥ
Accusativesamudrāyiṣyamāṇām samudrāyiṣyamāṇe samudrāyiṣyamāṇāḥ
Instrumentalsamudrāyiṣyamāṇayā samudrāyiṣyamāṇābhyām samudrāyiṣyamāṇābhiḥ
Dativesamudrāyiṣyamāṇāyai samudrāyiṣyamāṇābhyām samudrāyiṣyamāṇābhyaḥ
Ablativesamudrāyiṣyamāṇāyāḥ samudrāyiṣyamāṇābhyām samudrāyiṣyamāṇābhyaḥ
Genitivesamudrāyiṣyamāṇāyāḥ samudrāyiṣyamāṇayoḥ samudrāyiṣyamāṇānām
Locativesamudrāyiṣyamāṇāyām samudrāyiṣyamāṇayoḥ samudrāyiṣyamāṇāsu

Adverb -samudrāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria