Declension table of ?samudrāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesamudrāyiṣyamāṇam samudrāyiṣyamāṇe samudrāyiṣyamāṇāni
Vocativesamudrāyiṣyamāṇa samudrāyiṣyamāṇe samudrāyiṣyamāṇāni
Accusativesamudrāyiṣyamāṇam samudrāyiṣyamāṇe samudrāyiṣyamāṇāni
Instrumentalsamudrāyiṣyamāṇena samudrāyiṣyamāṇābhyām samudrāyiṣyamāṇaiḥ
Dativesamudrāyiṣyamāṇāya samudrāyiṣyamāṇābhyām samudrāyiṣyamāṇebhyaḥ
Ablativesamudrāyiṣyamāṇāt samudrāyiṣyamāṇābhyām samudrāyiṣyamāṇebhyaḥ
Genitivesamudrāyiṣyamāṇasya samudrāyiṣyamāṇayoḥ samudrāyiṣyamāṇānām
Locativesamudrāyiṣyamāṇe samudrāyiṣyamāṇayoḥ samudrāyiṣyamāṇeṣu

Compound samudrāyiṣyamāṇa -

Adverb -samudrāyiṣyamāṇam -samudrāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria