The Sanskrit Grammarian: Declension |
---|
Declension table of samudrāyat from samudra_1 |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samudrāyat | samudrāyantī | samudrāyatī | samudrāyanti |
Vocative | samudrāyat | samudrāyantī | samudrāyatī | samudrāyanti |
Accusative | samudrāyat | samudrāyantī | samudrāyatī | samudrāyanti |
Instrumental | samudrāyatā | samudrāyadbhyām | samudrāyadbhiḥ |
Dative | samudrāyate | samudrāyadbhyām | samudrāyadbhyaḥ |
Ablative | samudrāyataḥ | samudrāyadbhyām | samudrāyadbhyaḥ |
Genitive | samudrāyataḥ | samudrāyatoḥ | samudrāyatām |
Locative | samudrāyati | samudrāyatoḥ | samudrāyatsu |