Declension table of ?samudrāyantī

Deva

FeminineSingularDualPlural
Nominativesamudrāyantī samudrāyantyau samudrāyantyaḥ
Vocativesamudrāyanti samudrāyantyau samudrāyantyaḥ
Accusativesamudrāyantīm samudrāyantyau samudrāyantīḥ
Instrumentalsamudrāyantyā samudrāyantībhyām samudrāyantībhiḥ
Dativesamudrāyantyai samudrāyantībhyām samudrāyantībhyaḥ
Ablativesamudrāyantyāḥ samudrāyantībhyām samudrāyantībhyaḥ
Genitivesamudrāyantyāḥ samudrāyantyoḥ samudrāyantīnām
Locativesamudrāyantyām samudrāyantyoḥ samudrāyantīṣu

Compound samudrāyanti - samudrāyantī -

Adverb -samudrāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria