Declension table of ?samudrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativesamudrāyamāṇā samudrāyamāṇe samudrāyamāṇāḥ
Vocativesamudrāyamāṇe samudrāyamāṇe samudrāyamāṇāḥ
Accusativesamudrāyamāṇām samudrāyamāṇe samudrāyamāṇāḥ
Instrumentalsamudrāyamāṇayā samudrāyamāṇābhyām samudrāyamāṇābhiḥ
Dativesamudrāyamāṇāyai samudrāyamāṇābhyām samudrāyamāṇābhyaḥ
Ablativesamudrāyamāṇāyāḥ samudrāyamāṇābhyām samudrāyamāṇābhyaḥ
Genitivesamudrāyamāṇāyāḥ samudrāyamāṇayoḥ samudrāyamāṇānām
Locativesamudrāyamāṇāyām samudrāyamāṇayoḥ samudrāyamāṇāsu

Adverb -samudrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria