Declension table of ?samudrāyamāṇa

Deva

MasculineSingularDualPlural
Nominativesamudrāyamāṇaḥ samudrāyamāṇau samudrāyamāṇāḥ
Vocativesamudrāyamāṇa samudrāyamāṇau samudrāyamāṇāḥ
Accusativesamudrāyamāṇam samudrāyamāṇau samudrāyamāṇān
Instrumentalsamudrāyamāṇena samudrāyamāṇābhyām samudrāyamāṇaiḥ samudrāyamāṇebhiḥ
Dativesamudrāyamāṇāya samudrāyamāṇābhyām samudrāyamāṇebhyaḥ
Ablativesamudrāyamāṇāt samudrāyamāṇābhyām samudrāyamāṇebhyaḥ
Genitivesamudrāyamāṇasya samudrāyamāṇayoḥ samudrāyamāṇānām
Locativesamudrāyamāṇe samudrāyamāṇayoḥ samudrāyamāṇeṣu

Compound samudrāyamāṇa -

Adverb -samudrāyamāṇam -samudrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria