Declension table of ?samudrāvaraṇa

Deva

MasculineSingularDualPlural
Nominativesamudrāvaraṇaḥ samudrāvaraṇau samudrāvaraṇāḥ
Vocativesamudrāvaraṇa samudrāvaraṇau samudrāvaraṇāḥ
Accusativesamudrāvaraṇam samudrāvaraṇau samudrāvaraṇān
Instrumentalsamudrāvaraṇena samudrāvaraṇābhyām samudrāvaraṇaiḥ samudrāvaraṇebhiḥ
Dativesamudrāvaraṇāya samudrāvaraṇābhyām samudrāvaraṇebhyaḥ
Ablativesamudrāvaraṇāt samudrāvaraṇābhyām samudrāvaraṇebhyaḥ
Genitivesamudrāvaraṇasya samudrāvaraṇayoḥ samudrāvaraṇānām
Locativesamudrāvaraṇe samudrāvaraṇayoḥ samudrāvaraṇeṣu

Compound samudrāvaraṇa -

Adverb -samudrāvaraṇam -samudrāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria