Declension table of ?samuddhatā

Deva

FeminineSingularDualPlural
Nominativesamuddhatā samuddhate samuddhatāḥ
Vocativesamuddhate samuddhate samuddhatāḥ
Accusativesamuddhatām samuddhate samuddhatāḥ
Instrumentalsamuddhatayā samuddhatābhyām samuddhatābhiḥ
Dativesamuddhatāyai samuddhatābhyām samuddhatābhyaḥ
Ablativesamuddhatāyāḥ samuddhatābhyām samuddhatābhyaḥ
Genitivesamuddhatāyāḥ samuddhatayoḥ samuddhatānām
Locativesamuddhatāyām samuddhatayoḥ samuddhatāsu

Adverb -samuddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria