Declension table of ?samudbhūtā

Deva

FeminineSingularDualPlural
Nominativesamudbhūtā samudbhūte samudbhūtāḥ
Vocativesamudbhūte samudbhūte samudbhūtāḥ
Accusativesamudbhūtām samudbhūte samudbhūtāḥ
Instrumentalsamudbhūtayā samudbhūtābhyām samudbhūtābhiḥ
Dativesamudbhūtāyai samudbhūtābhyām samudbhūtābhyaḥ
Ablativesamudbhūtāyāḥ samudbhūtābhyām samudbhūtābhyaḥ
Genitivesamudbhūtāyāḥ samudbhūtayoḥ samudbhūtānām
Locativesamudbhūtāyām samudbhūtayoḥ samudbhūtāsu

Adverb -samudbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria