सुबन्तावली ?समुच्चितीकृत

Roma

पुमान्एकद्विबहु
प्रथमासमुच्चितीकृतः समुच्चितीकृतौ समुच्चितीकृताः
सम्बोधनम्समुच्चितीकृत समुच्चितीकृतौ समुच्चितीकृताः
द्वितीयासमुच्चितीकृतम् समुच्चितीकृतौ समुच्चितीकृतान्
तृतीयासमुच्चितीकृतेन समुच्चितीकृताभ्याम् समुच्चितीकृतैः समुच्चितीकृतेभिः
चतुर्थीसमुच्चितीकृताय समुच्चितीकृताभ्याम् समुच्चितीकृतेभ्यः
पञ्चमीसमुच्चितीकृतात् समुच्चितीकृताभ्याम् समुच्चितीकृतेभ्यः
षष्ठीसमुच्चितीकृतस्य समुच्चितीकृतयोः समुच्चितीकृतानाम्
सप्तमीसमुच्चितीकृते समुच्चितीकृतयोः समुच्चितीकृतेषु

समास समुच्चितीकृत

अव्यय ॰समुच्चितीकृतम् ॰समुच्चितीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria