सुबन्तावली ?समुच्छ्वासित

Roma

पुमान्एकद्विबहु
प्रथमासमुच्छ्वासितः समुच्छ्वासितौ समुच्छ्वासिताः
सम्बोधनम्समुच्छ्वासित समुच्छ्वासितौ समुच्छ्वासिताः
द्वितीयासमुच्छ्वासितम् समुच्छ्वासितौ समुच्छ्वासितान्
तृतीयासमुच्छ्वासितेन समुच्छ्वासिताभ्याम् समुच्छ्वासितैः समुच्छ्वासितेभिः
चतुर्थीसमुच्छ्वासिताय समुच्छ्वासिताभ्याम् समुच्छ्वासितेभ्यः
पञ्चमीसमुच्छ्वासितात् समुच्छ्वासिताभ्याम् समुच्छ्वासितेभ्यः
षष्ठीसमुच्छ्वासितस्य समुच्छ्वासितयोः समुच्छ्वासितानाम्
सप्तमीसमुच्छ्वासिते समुच्छ्वासितयोः समुच्छ्वासितेषु

समास समुच्छ्वासित

अव्यय ॰समुच्छ्वासितम् ॰समुच्छ्वासितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria