सुबन्तावली ?समुच्छित्ति

Roma

स्त्रीएकद्विबहु
प्रथमासमुच्छित्तिः समुच्छित्ती समुच्छित्तयः
सम्बोधनम्समुच्छित्ते समुच्छित्ती समुच्छित्तयः
द्वितीयासमुच्छित्तिम् समुच्छित्ती समुच्छित्तीः
तृतीयासमुच्छित्त्या समुच्छित्तिभ्याम् समुच्छित्तिभिः
चतुर्थीसमुच्छित्त्यै समुच्छित्तये समुच्छित्तिभ्याम् समुच्छित्तिभ्यः
पञ्चमीसमुच्छित्त्याः समुच्छित्तेः समुच्छित्तिभ्याम् समुच्छित्तिभ्यः
षष्ठीसमुच्छित्त्याः समुच्छित्तेः समुच्छित्त्योः समुच्छित्तीनाम्
सप्तमीसमुच्छित्त्याम् समुच्छित्तौ समुच्छित्त्योः समुच्छित्तिषु

समास समुच्छित्ति

अव्यय ॰समुच्छित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria