सुबन्तावली ?समुष्यल

Roma

पुमान्एकद्विबहु
प्रथमासमुष्यलः समुष्यलौ समुष्यलाः
सम्बोधनम्समुष्यल समुष्यलौ समुष्यलाः
द्वितीयासमुष्यलम् समुष्यलौ समुष्यलान्
तृतीयासमुष्यलेन समुष्यलाभ्याम् समुष्यलैः समुष्यलेभिः
चतुर्थीसमुष्यलाय समुष्यलाभ्याम् समुष्यलेभ्यः
पञ्चमीसमुष्यलात् समुष्यलाभ्याम् समुष्यलेभ्यः
षष्ठीसमुष्यलस्य समुष्यलयोः समुष्यलानाम्
सप्तमीसमुष्यले समुष्यलयोः समुष्यलेषु

समास समुष्यल

अव्यय ॰समुष्यलम् ॰समुष्यलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria