Declension table of ?sampūrita

Deva

MasculineSingularDualPlural
Nominativesampūritaḥ sampūritau sampūritāḥ
Vocativesampūrita sampūritau sampūritāḥ
Accusativesampūritam sampūritau sampūritān
Instrumentalsampūritena sampūritābhyām sampūritaiḥ sampūritebhiḥ
Dativesampūritāya sampūritābhyām sampūritebhyaḥ
Ablativesampūritāt sampūritābhyām sampūritebhyaḥ
Genitivesampūritasya sampūritayoḥ sampūritānām
Locativesampūrite sampūritayoḥ sampūriteṣu

Compound sampūrita -

Adverb -sampūritam -sampūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria