Declension table of ?sampūrṇatara

Deva

NeuterSingularDualPlural
Nominativesampūrṇataram sampūrṇatare sampūrṇatarāṇi
Vocativesampūrṇatara sampūrṇatare sampūrṇatarāṇi
Accusativesampūrṇataram sampūrṇatare sampūrṇatarāṇi
Instrumentalsampūrṇatareṇa sampūrṇatarābhyām sampūrṇataraiḥ
Dativesampūrṇatarāya sampūrṇatarābhyām sampūrṇatarebhyaḥ
Ablativesampūrṇatarāt sampūrṇatarābhyām sampūrṇatarebhyaḥ
Genitivesampūrṇatarasya sampūrṇatarayoḥ sampūrṇatarāṇām
Locativesampūrṇatare sampūrṇatarayoḥ sampūrṇatareṣu

Compound sampūrṇatara -

Adverb -sampūrṇataram -sampūrṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria