Declension table of ?sampūrṇatara

Deva

MasculineSingularDualPlural
Nominativesampūrṇataraḥ sampūrṇatarau sampūrṇatarāḥ
Vocativesampūrṇatara sampūrṇatarau sampūrṇatarāḥ
Accusativesampūrṇataram sampūrṇatarau sampūrṇatarān
Instrumentalsampūrṇatareṇa sampūrṇatarābhyām sampūrṇataraiḥ sampūrṇatarebhiḥ
Dativesampūrṇatarāya sampūrṇatarābhyām sampūrṇatarebhyaḥ
Ablativesampūrṇatarāt sampūrṇatarābhyām sampūrṇatarebhyaḥ
Genitivesampūrṇatarasya sampūrṇatarayoḥ sampūrṇatarāṇām
Locativesampūrṇatare sampūrṇatarayoḥ sampūrṇatareṣu

Compound sampūrṇatara -

Adverb -sampūrṇataram -sampūrṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria