Declension table of ?sampūrṇatāyuktā

Deva

FeminineSingularDualPlural
Nominativesampūrṇatāyuktā sampūrṇatāyukte sampūrṇatāyuktāḥ
Vocativesampūrṇatāyukte sampūrṇatāyukte sampūrṇatāyuktāḥ
Accusativesampūrṇatāyuktām sampūrṇatāyukte sampūrṇatāyuktāḥ
Instrumentalsampūrṇatāyuktayā sampūrṇatāyuktābhyām sampūrṇatāyuktābhiḥ
Dativesampūrṇatāyuktāyai sampūrṇatāyuktābhyām sampūrṇatāyuktābhyaḥ
Ablativesampūrṇatāyuktāyāḥ sampūrṇatāyuktābhyām sampūrṇatāyuktābhyaḥ
Genitivesampūrṇatāyuktāyāḥ sampūrṇatāyuktayoḥ sampūrṇatāyuktānām
Locativesampūrṇatāyuktāyām sampūrṇatāyuktayoḥ sampūrṇatāyuktāsu

Adverb -sampūrṇatāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria