सुबन्तावली ?सम्पूर्णस्पृहा

Roma

स्त्रीएकद्विबहु
प्रथमासम्पूर्णस्पृहा सम्पूर्णस्पृहे सम्पूर्णस्पृहाः
सम्बोधनम्सम्पूर्णस्पृहे सम्पूर्णस्पृहे सम्पूर्णस्पृहाः
द्वितीयासम्पूर्णस्पृहाम् सम्पूर्णस्पृहे सम्पूर्णस्पृहाः
तृतीयासम्पूर्णस्पृहया सम्पूर्णस्पृहाभ्याम् सम्पूर्णस्पृहाभिः
चतुर्थीसम्पूर्णस्पृहायै सम्पूर्णस्पृहाभ्याम् सम्पूर्णस्पृहाभ्यः
पञ्चमीसम्पूर्णस्पृहायाः सम्पूर्णस्पृहाभ्याम् सम्पूर्णस्पृहाभ्यः
षष्ठीसम्पूर्णस्पृहायाः सम्पूर्णस्पृहयोः सम्पूर्णस्पृहाणाम्
सप्तमीसम्पूर्णस्पृहायाम् सम्पूर्णस्पृहयोः सम्पूर्णस्पृहासु

अव्यय ॰सम्पूर्णस्पृहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria