Declension table of ?sampūrṇalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesampūrṇalakṣaṇā sampūrṇalakṣaṇe sampūrṇalakṣaṇāḥ
Vocativesampūrṇalakṣaṇe sampūrṇalakṣaṇe sampūrṇalakṣaṇāḥ
Accusativesampūrṇalakṣaṇām sampūrṇalakṣaṇe sampūrṇalakṣaṇāḥ
Instrumentalsampūrṇalakṣaṇayā sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇābhiḥ
Dativesampūrṇalakṣaṇāyai sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇābhyaḥ
Ablativesampūrṇalakṣaṇāyāḥ sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇābhyaḥ
Genitivesampūrṇalakṣaṇāyāḥ sampūrṇalakṣaṇayoḥ sampūrṇalakṣaṇānām
Locativesampūrṇalakṣaṇāyām sampūrṇalakṣaṇayoḥ sampūrṇalakṣaṇāsu

Adverb -sampūrṇalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria