Declension table of ?sampūrṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesampūrṇalakṣaṇam sampūrṇalakṣaṇe sampūrṇalakṣaṇāni
Vocativesampūrṇalakṣaṇa sampūrṇalakṣaṇe sampūrṇalakṣaṇāni
Accusativesampūrṇalakṣaṇam sampūrṇalakṣaṇe sampūrṇalakṣaṇāni
Instrumentalsampūrṇalakṣaṇena sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇaiḥ
Dativesampūrṇalakṣaṇāya sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇebhyaḥ
Ablativesampūrṇalakṣaṇāt sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇebhyaḥ
Genitivesampūrṇalakṣaṇasya sampūrṇalakṣaṇayoḥ sampūrṇalakṣaṇānām
Locativesampūrṇalakṣaṇe sampūrṇalakṣaṇayoḥ sampūrṇalakṣaṇeṣu

Compound sampūrṇalakṣaṇa -

Adverb -sampūrṇalakṣaṇam -sampūrṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria