Declension table of ?sampūrṇakālīnā

Deva

FeminineSingularDualPlural
Nominativesampūrṇakālīnā sampūrṇakālīne sampūrṇakālīnāḥ
Vocativesampūrṇakālīne sampūrṇakālīne sampūrṇakālīnāḥ
Accusativesampūrṇakālīnām sampūrṇakālīne sampūrṇakālīnāḥ
Instrumentalsampūrṇakālīnayā sampūrṇakālīnābhyām sampūrṇakālīnābhiḥ
Dativesampūrṇakālīnāyai sampūrṇakālīnābhyām sampūrṇakālīnābhyaḥ
Ablativesampūrṇakālīnāyāḥ sampūrṇakālīnābhyām sampūrṇakālīnābhyaḥ
Genitivesampūrṇakālīnāyāḥ sampūrṇakālīnayoḥ sampūrṇakālīnānām
Locativesampūrṇakālīnāyām sampūrṇakālīnayoḥ sampūrṇakālīnāsu

Adverb -sampūrṇakālīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria