सुबन्तावली ?सम्पूर्णाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमासम्पूर्णाङ्गः सम्पूर्णाङ्गौ सम्पूर्णाङ्गाः
सम्बोधनम्सम्पूर्णाङ्ग सम्पूर्णाङ्गौ सम्पूर्णाङ्गाः
द्वितीयासम्पूर्णाङ्गम् सम्पूर्णाङ्गौ सम्पूर्णाङ्गान्
तृतीयासम्पूर्णाङ्गेन सम्पूर्णाङ्गाभ्याम् सम्पूर्णाङ्गैः सम्पूर्णाङ्गेभिः
चतुर्थीसम्पूर्णाङ्गाय सम्पूर्णाङ्गाभ्याम् सम्पूर्णाङ्गेभ्यः
पञ्चमीसम्पूर्णाङ्गात् सम्पूर्णाङ्गाभ्याम् सम्पूर्णाङ्गेभ्यः
षष्ठीसम्पूर्णाङ्गस्य सम्पूर्णाङ्गयोः सम्पूर्णाङ्गानाम्
सप्तमीसम्पूर्णाङ्गे सम्पूर्णाङ्गयोः सम्पूर्णाङ्गेषु

समास सम्पूर्णाङ्ग

अव्यय ॰सम्पूर्णाङ्गम् ॰सम्पूर्णाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria