Declension table of ?sampūjitā

Deva

FeminineSingularDualPlural
Nominativesampūjitā sampūjite sampūjitāḥ
Vocativesampūjite sampūjite sampūjitāḥ
Accusativesampūjitām sampūjite sampūjitāḥ
Instrumentalsampūjitayā sampūjitābhyām sampūjitābhiḥ
Dativesampūjitāyai sampūjitābhyām sampūjitābhyaḥ
Ablativesampūjitāyāḥ sampūjitābhyām sampūjitābhyaḥ
Genitivesampūjitāyāḥ sampūjitayoḥ sampūjitānām
Locativesampūjitāyām sampūjitayoḥ sampūjitāsu

Adverb -sampūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria