Declension table of ?sampūjikā

Deva

FeminineSingularDualPlural
Nominativesampūjikā sampūjike sampūjikāḥ
Vocativesampūjike sampūjike sampūjikāḥ
Accusativesampūjikām sampūjike sampūjikāḥ
Instrumentalsampūjikayā sampūjikābhyām sampūjikābhiḥ
Dativesampūjikāyai sampūjikābhyām sampūjikābhyaḥ
Ablativesampūjikāyāḥ sampūjikābhyām sampūjikābhyaḥ
Genitivesampūjikāyāḥ sampūjikayoḥ sampūjikānām
Locativesampūjikāyām sampūjikayoḥ sampūjikāsu

Adverb -sampūjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria