Declension table of sampūjana

Deva

NeuterSingularDualPlural
Nominativesampūjanam sampūjane sampūjanāni
Vocativesampūjana sampūjane sampūjanāni
Accusativesampūjanam sampūjane sampūjanāni
Instrumentalsampūjanena sampūjanābhyām sampūjanaiḥ
Dativesampūjanāya sampūjanābhyām sampūjanebhyaḥ
Ablativesampūjanāt sampūjanābhyām sampūjanebhyaḥ
Genitivesampūjanasya sampūjanayoḥ sampūjanānām
Locativesampūjane sampūjanayoḥ sampūjaneṣu

Compound sampūjana -

Adverb -sampūjanam -sampūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria