Declension table of sampūjaka

Deva

MasculineSingularDualPlural
Nominativesampūjakaḥ sampūjakau sampūjakāḥ
Vocativesampūjaka sampūjakau sampūjakāḥ
Accusativesampūjakam sampūjakau sampūjakān
Instrumentalsampūjakena sampūjakābhyām sampūjakaiḥ sampūjakebhiḥ
Dativesampūjakāya sampūjakābhyām sampūjakebhyaḥ
Ablativesampūjakāt sampūjakābhyām sampūjakebhyaḥ
Genitivesampūjakasya sampūjakayoḥ sampūjakānām
Locativesampūjake sampūjakayoḥ sampūjakeṣu

Compound sampūjaka -

Adverb -sampūjakam -sampūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria