Declension table of ?sampuṣka

Deva

NeuterSingularDualPlural
Nominativesampuṣkam sampuṣke sampuṣkāṇi
Vocativesampuṣka sampuṣke sampuṣkāṇi
Accusativesampuṣkam sampuṣke sampuṣkāṇi
Instrumentalsampuṣkeṇa sampuṣkābhyām sampuṣkaiḥ
Dativesampuṣkāya sampuṣkābhyām sampuṣkebhyaḥ
Ablativesampuṣkāt sampuṣkābhyām sampuṣkebhyaḥ
Genitivesampuṣkasya sampuṣkayoḥ sampuṣkāṇām
Locativesampuṣke sampuṣkayoḥ sampuṣkeṣu

Compound sampuṣka -

Adverb -sampuṣkam -sampuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria