Declension table of ?samprītimat

Deva

MasculineSingularDualPlural
Nominativesamprītimān samprītimantau samprītimantaḥ
Vocativesamprītiman samprītimantau samprītimantaḥ
Accusativesamprītimantam samprītimantau samprītimataḥ
Instrumentalsamprītimatā samprītimadbhyām samprītimadbhiḥ
Dativesamprītimate samprītimadbhyām samprītimadbhyaḥ
Ablativesamprītimataḥ samprītimadbhyām samprītimadbhyaḥ
Genitivesamprītimataḥ samprītimatoḥ samprītimatām
Locativesamprītimati samprītimatoḥ samprītimatsu

Compound samprītimat -

Adverb -samprītimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria