Declension table of ?samprītamānasa

Deva

MasculineSingularDualPlural
Nominativesamprītamānasaḥ samprītamānasau samprītamānasāḥ
Vocativesamprītamānasa samprītamānasau samprītamānasāḥ
Accusativesamprītamānasam samprītamānasau samprītamānasān
Instrumentalsamprītamānasena samprītamānasābhyām samprītamānasaiḥ samprītamānasebhiḥ
Dativesamprītamānasāya samprītamānasābhyām samprītamānasebhyaḥ
Ablativesamprītamānasāt samprītamānasābhyām samprītamānasebhyaḥ
Genitivesamprītamānasasya samprītamānasayoḥ samprītamānasānām
Locativesamprītamānase samprītamānasayoḥ samprītamānaseṣu

Compound samprītamānasa -

Adverb -samprītamānasam -samprītamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria