Declension table of ?samprerṇa

Deva

NeuterSingularDualPlural
Nominativesamprerṇam samprerṇe samprerṇāni
Vocativesamprerṇa samprerṇe samprerṇāni
Accusativesamprerṇam samprerṇe samprerṇāni
Instrumentalsamprerṇena samprerṇābhyām samprerṇaiḥ
Dativesamprerṇāya samprerṇābhyām samprerṇebhyaḥ
Ablativesamprerṇāt samprerṇābhyām samprerṇebhyaḥ
Genitivesamprerṇasya samprerṇayoḥ samprerṇānām
Locativesamprerṇe samprerṇayoḥ samprerṇeṣu

Compound samprerṇa -

Adverb -samprerṇam -samprerṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria