सुबन्तावली सम्प्रेक्षित

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रेक्षितः सम्प्रेक्षितौ सम्प्रेक्षिताः
सम्बोधनम्सम्प्रेक्षित सम्प्रेक्षितौ सम्प्रेक्षिताः
द्वितीयासम्प्रेक्षितम् सम्प्रेक्षितौ सम्प्रेक्षितान्
तृतीयासम्प्रेक्षितेन सम्प्रेक्षिताभ्याम् सम्प्रेक्षितैः सम्प्रेक्षितेभिः
चतुर्थीसम्प्रेक्षिताय सम्प्रेक्षिताभ्याम् सम्प्रेक्षितेभ्यः
पञ्चमीसम्प्रेक्षितात् सम्प्रेक्षिताभ्याम् सम्प्रेक्षितेभ्यः
षष्ठीसम्प्रेक्षितस्य सम्प्रेक्षितयोः सम्प्रेक्षितानाम्
सप्तमीसम्प्रेक्षिते सम्प्रेक्षितयोः सम्प्रेक्षितेषु

समास सम्प्रेक्षित

अव्यय ॰सम्प्रेक्षितम् ॰सम्प्रेक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria