Declension table of sampraśna

Deva

MasculineSingularDualPlural
Nominativesampraśnaḥ sampraśnau sampraśnāḥ
Vocativesampraśna sampraśnau sampraśnāḥ
Accusativesampraśnam sampraśnau sampraśnān
Instrumentalsampraśnena sampraśnābhyām sampraśnaiḥ sampraśnebhiḥ
Dativesampraśnāya sampraśnābhyām sampraśnebhyaḥ
Ablativesampraśnāt sampraśnābhyām sampraśnebhyaḥ
Genitivesampraśnasya sampraśnayoḥ sampraśnānām
Locativesampraśne sampraśnayoḥ sampraśneṣu

Compound sampraśna -

Adverb -sampraśnam -sampraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria