Declension table of ?samprayuddhā

Deva

FeminineSingularDualPlural
Nominativesamprayuddhā samprayuddhe samprayuddhāḥ
Vocativesamprayuddhe samprayuddhe samprayuddhāḥ
Accusativesamprayuddhām samprayuddhe samprayuddhāḥ
Instrumentalsamprayuddhayā samprayuddhābhyām samprayuddhābhiḥ
Dativesamprayuddhāyai samprayuddhābhyām samprayuddhābhyaḥ
Ablativesamprayuddhāyāḥ samprayuddhābhyām samprayuddhābhyaḥ
Genitivesamprayuddhāyāḥ samprayuddhayoḥ samprayuddhānām
Locativesamprayuddhāyām samprayuddhayoḥ samprayuddhāsu

Adverb -samprayuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria