Declension table of ?samprayoktavya

Deva

MasculineSingularDualPlural
Nominativesamprayoktavyaḥ samprayoktavyau samprayoktavyāḥ
Vocativesamprayoktavya samprayoktavyau samprayoktavyāḥ
Accusativesamprayoktavyam samprayoktavyau samprayoktavyān
Instrumentalsamprayoktavyena samprayoktavyābhyām samprayoktavyaiḥ samprayoktavyebhiḥ
Dativesamprayoktavyāya samprayoktavyābhyām samprayoktavyebhyaḥ
Ablativesamprayoktavyāt samprayoktavyābhyām samprayoktavyebhyaḥ
Genitivesamprayoktavyasya samprayoktavyayoḥ samprayoktavyānām
Locativesamprayoktavye samprayoktavyayoḥ samprayoktavyeṣu

Compound samprayoktavya -

Adverb -samprayoktavyam -samprayoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria