Declension table of samprayoga

Deva

NeuterSingularDualPlural
Nominativesamprayogam samprayoge samprayogāṇi
Vocativesamprayoga samprayoge samprayogāṇi
Accusativesamprayogam samprayoge samprayogāṇi
Instrumentalsamprayogeṇa samprayogābhyām samprayogaiḥ
Dativesamprayogāya samprayogābhyām samprayogebhyaḥ
Ablativesamprayogāt samprayogābhyām samprayogebhyaḥ
Genitivesamprayogasya samprayogayoḥ samprayogāṇām
Locativesamprayoge samprayogayoḥ samprayogeṣu

Compound samprayoga -

Adverb -samprayogam -samprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria