Declension table of ?samprayāta

Deva

MasculineSingularDualPlural
Nominativesamprayātaḥ samprayātau samprayātāḥ
Vocativesamprayāta samprayātau samprayātāḥ
Accusativesamprayātam samprayātau samprayātān
Instrumentalsamprayātena samprayātābhyām samprayātaiḥ samprayātebhiḥ
Dativesamprayātāya samprayātābhyām samprayātebhyaḥ
Ablativesamprayātāt samprayātābhyām samprayātebhyaḥ
Genitivesamprayātasya samprayātayoḥ samprayātānām
Locativesamprayāte samprayātayoḥ samprayāteṣu

Compound samprayāta -

Adverb -samprayātam -samprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria